Declension table of ?haryaṅkakulā

Deva

FeminineSingularDualPlural
Nominativeharyaṅkakulā haryaṅkakule haryaṅkakulāḥ
Vocativeharyaṅkakule haryaṅkakule haryaṅkakulāḥ
Accusativeharyaṅkakulām haryaṅkakule haryaṅkakulāḥ
Instrumentalharyaṅkakulayā haryaṅkakulābhyām haryaṅkakulābhiḥ
Dativeharyaṅkakulāyai haryaṅkakulābhyām haryaṅkakulābhyaḥ
Ablativeharyaṅkakulāyāḥ haryaṅkakulābhyām haryaṅkakulābhyaḥ
Genitiveharyaṅkakulāyāḥ haryaṅkakulayoḥ haryaṅkakulānām
Locativeharyaṅkakulāyām haryaṅkakulayoḥ haryaṅkakulāsu

Adverb -haryaṅkakulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria