Declension table of ?haryātman

Deva

MasculineSingularDualPlural
Nominativeharyātmā haryātmānau haryātmānaḥ
Vocativeharyātman haryātmānau haryātmānaḥ
Accusativeharyātmānam haryātmānau haryātmanaḥ
Instrumentalharyātmanā haryātmabhyām haryātmabhiḥ
Dativeharyātmane haryātmabhyām haryātmabhyaḥ
Ablativeharyātmanaḥ haryātmabhyām haryātmabhyaḥ
Genitiveharyātmanaḥ haryātmanoḥ haryātmanām
Locativeharyātmani haryātmanoḥ haryātmasu

Compound haryātma -

Adverb -haryātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria