Declension table of ?haryānanda

Deva

MasculineSingularDualPlural
Nominativeharyānandaḥ haryānandau haryānandāḥ
Vocativeharyānanda haryānandau haryānandāḥ
Accusativeharyānandam haryānandau haryānandān
Instrumentalharyānandena haryānandābhyām haryānandaiḥ haryānandebhiḥ
Dativeharyānandāya haryānandābhyām haryānandebhyaḥ
Ablativeharyānandāt haryānandābhyām haryānandebhyaḥ
Genitiveharyānandasya haryānandayoḥ haryānandānām
Locativeharyānande haryānandayoḥ haryānandeṣu

Compound haryānanda -

Adverb -haryānandam -haryānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria