Declension table of ?haryaṇīya

Deva

MasculineSingularDualPlural
Nominativeharyaṇīyaḥ haryaṇīyau haryaṇīyāḥ
Vocativeharyaṇīya haryaṇīyau haryaṇīyāḥ
Accusativeharyaṇīyam haryaṇīyau haryaṇīyān
Instrumentalharyaṇīyena haryaṇīyābhyām haryaṇīyaiḥ haryaṇīyebhiḥ
Dativeharyaṇīyāya haryaṇīyābhyām haryaṇīyebhyaḥ
Ablativeharyaṇīyāt haryaṇīyābhyām haryaṇīyebhyaḥ
Genitiveharyaṇīyasya haryaṇīyayoḥ haryaṇīyānām
Locativeharyaṇīye haryaṇīyayoḥ haryaṇīyeṣu

Compound haryaṇīya -

Adverb -haryaṇīyam -haryaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria