Declension table of ?harmyeṣṭhā

Deva

MasculineSingularDualPlural
Nominativeharmyeṣṭhāḥ harmyeṣṭhau harmyeṣṭhāḥ
Vocativeharmyeṣṭhāḥ harmyeṣṭhau harmyeṣṭhāḥ
Accusativeharmyeṣṭhām harmyeṣṭhau harmyeṣṭhāḥ harmyeṣṭhaḥ
Instrumentalharmyeṣṭhā harmyeṣṭhābhyām harmyeṣṭhābhiḥ
Dativeharmyeṣṭhe harmyeṣṭhābhyām harmyeṣṭhābhyaḥ
Ablativeharmyeṣṭhaḥ harmyeṣṭhābhyām harmyeṣṭhābhyaḥ
Genitiveharmyeṣṭhaḥ harmyeṣṭhoḥ harmyeṣṭhām harmyeṣṭhanām
Locativeharmyeṣṭhi harmyeṣṭhoḥ harmyeṣṭhāsu

Compound harmyeṣṭhā -

Adverb -harmyeṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria