Declension table of ?harmuṭa

Deva

MasculineSingularDualPlural
Nominativeharmuṭaḥ harmuṭau harmuṭāḥ
Vocativeharmuṭa harmuṭau harmuṭāḥ
Accusativeharmuṭam harmuṭau harmuṭān
Instrumentalharmuṭena harmuṭābhyām harmuṭaiḥ harmuṭebhiḥ
Dativeharmuṭāya harmuṭābhyām harmuṭebhyaḥ
Ablativeharmuṭāt harmuṭābhyām harmuṭebhyaḥ
Genitiveharmuṭasya harmuṭayoḥ harmuṭānām
Locativeharmuṭe harmuṭayoḥ harmuṭeṣu

Compound harmuṭa -

Adverb -harmuṭam -harmuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria