Declension table of ?harmitā

Deva

FeminineSingularDualPlural
Nominativeharmitā harmite harmitāḥ
Vocativeharmite harmite harmitāḥ
Accusativeharmitām harmite harmitāḥ
Instrumentalharmitayā harmitābhyām harmitābhiḥ
Dativeharmitāyai harmitābhyām harmitābhyaḥ
Ablativeharmitāyāḥ harmitābhyām harmitābhyaḥ
Genitiveharmitāyāḥ harmitayoḥ harmitānām
Locativeharmitāyām harmitayoḥ harmitāsu

Adverb -harmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria