Declension table of ?harmita

Deva

NeuterSingularDualPlural
Nominativeharmitam harmite harmitāni
Vocativeharmita harmite harmitāni
Accusativeharmitam harmite harmitāni
Instrumentalharmitena harmitābhyām harmitaiḥ
Dativeharmitāya harmitābhyām harmitebhyaḥ
Ablativeharmitāt harmitābhyām harmitebhyaḥ
Genitiveharmitasya harmitayoḥ harmitānām
Locativeharmite harmitayoḥ harmiteṣu

Compound harmita -

Adverb -harmitam -harmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria