Declension table of ?hariśrīnidhana

Deva

NeuterSingularDualPlural
Nominativehariśrīnidhanam hariśrīnidhane hariśrīnidhanāni
Vocativehariśrīnidhana hariśrīnidhane hariśrīnidhanāni
Accusativehariśrīnidhanam hariśrīnidhane hariśrīnidhanāni
Instrumentalhariśrīnidhanena hariśrīnidhanābhyām hariśrīnidhanaiḥ
Dativehariśrīnidhanāya hariśrīnidhanābhyām hariśrīnidhanebhyaḥ
Ablativehariśrīnidhanāt hariśrīnidhanābhyām hariśrīnidhanebhyaḥ
Genitivehariśrīnidhanasya hariśrīnidhanayoḥ hariśrīnidhanānām
Locativehariśrīnidhane hariśrīnidhanayoḥ hariśrīnidhaneṣu

Compound hariśrīnidhana -

Adverb -hariśrīnidhanam -hariśrīnidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria