Declension table of hariśikha

Deva

MasculineSingularDualPlural
Nominativehariśikhaḥ hariśikhau hariśikhāḥ
Vocativehariśikha hariśikhau hariśikhāḥ
Accusativehariśikham hariśikhau hariśikhān
Instrumentalhariśikhena hariśikhābhyām hariśikhaiḥ hariśikhebhiḥ
Dativehariśikhāya hariśikhābhyām hariśikhebhyaḥ
Ablativehariśikhāt hariśikhābhyām hariśikhebhyaḥ
Genitivehariśikhasya hariśikhayoḥ hariśikhānām
Locativehariśikhe hariśikhayoḥ hariśikheṣu

Compound hariśikha -

Adverb -hariśikham -hariśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria