Declension table of hariścandraghaṭṭa

Deva

MasculineSingularDualPlural
Nominativehariścandraghaṭṭaḥ hariścandraghaṭṭau hariścandraghaṭṭāḥ
Vocativehariścandraghaṭṭa hariścandraghaṭṭau hariścandraghaṭṭāḥ
Accusativehariścandraghaṭṭam hariścandraghaṭṭau hariścandraghaṭṭān
Instrumentalhariścandraghaṭṭena hariścandraghaṭṭābhyām hariścandraghaṭṭaiḥ hariścandraghaṭṭebhiḥ
Dativehariścandraghaṭṭāya hariścandraghaṭṭābhyām hariścandraghaṭṭebhyaḥ
Ablativehariścandraghaṭṭāt hariścandraghaṭṭābhyām hariścandraghaṭṭebhyaḥ
Genitivehariścandraghaṭṭasya hariścandraghaṭṭayoḥ hariścandraghaṭṭānām
Locativehariścandraghaṭṭe hariścandraghaṭṭayoḥ hariścandraghaṭṭeṣu

Compound hariścandraghaṭṭa -

Adverb -hariścandraghaṭṭam -hariścandraghaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria