Declension table of ?hariścandrākhyāyikā

Deva

FeminineSingularDualPlural
Nominativehariścandrākhyāyikā hariścandrākhyāyike hariścandrākhyāyikāḥ
Vocativehariścandrākhyāyike hariścandrākhyāyike hariścandrākhyāyikāḥ
Accusativehariścandrākhyāyikām hariścandrākhyāyike hariścandrākhyāyikāḥ
Instrumentalhariścandrākhyāyikayā hariścandrākhyāyikābhyām hariścandrākhyāyikābhiḥ
Dativehariścandrākhyāyikāyai hariścandrākhyāyikābhyām hariścandrākhyāyikābhyaḥ
Ablativehariścandrākhyāyikāyāḥ hariścandrākhyāyikābhyām hariścandrākhyāyikābhyaḥ
Genitivehariścandrākhyāyikāyāḥ hariścandrākhyāyikayoḥ hariścandrākhyāyikāṇām
Locativehariścandrākhyāyikāyām hariścandrākhyāyikayoḥ hariścandrākhyāyikāsu

Adverb -hariścandrākhyāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria