सुबन्तावली ?हरिशर्मार्य

Roma

पुमान्एकद्विबहु
प्रथमाहरिशर्मार्यः हरिशर्मार्यौ हरिशर्मार्याः
सम्बोधनम्हरिशर्मार्य हरिशर्मार्यौ हरिशर्मार्याः
द्वितीयाहरिशर्मार्यम् हरिशर्मार्यौ हरिशर्मार्यान्
तृतीयाहरिशर्मार्येण हरिशर्मार्याभ्याम् हरिशर्मार्यैः हरिशर्मार्येभिः
चतुर्थीहरिशर्मार्याय हरिशर्मार्याभ्याम् हरिशर्मार्येभ्यः
पञ्चमीहरिशर्मार्यात् हरिशर्मार्याभ्याम् हरिशर्मार्येभ्यः
षष्ठीहरिशर्मार्यस्य हरिशर्मार्ययोः हरिशर्मार्याणाम्
सप्तमीहरिशर्मार्ये हरिशर्मार्ययोः हरिशर्मार्येषु

समास हरिशर्मार्य

अव्यय ॰हरिशर्मार्यम् ॰हरिशर्मार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria