Declension table of hariśaṅkara

Deva

MasculineSingularDualPlural
Nominativehariśaṅkaraḥ hariśaṅkarau hariśaṅkarāḥ
Vocativehariśaṅkara hariśaṅkarau hariśaṅkarāḥ
Accusativehariśaṅkaram hariśaṅkarau hariśaṅkarān
Instrumentalhariśaṅkareṇa hariśaṅkarābhyām hariśaṅkaraiḥ hariśaṅkarebhiḥ
Dativehariśaṅkarāya hariśaṅkarābhyām hariśaṅkarebhyaḥ
Ablativehariśaṅkarāt hariśaṅkarābhyām hariśaṅkarebhyaḥ
Genitivehariśaṅkarasya hariśaṅkarayoḥ hariśaṅkarāṇām
Locativehariśaṅkare hariśaṅkarayoḥ hariśaṅkareṣu

Compound hariśaṅkara -

Adverb -hariśaṅkaram -hariśaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria