सुबन्तावली ?हरिव्यासमिश्र

Roma

पुमान्एकद्विबहु
प्रथमाहरिव्यासमिश्रः हरिव्यासमिश्रौ हरिव्यासमिश्राः
सम्बोधनम्हरिव्यासमिश्र हरिव्यासमिश्रौ हरिव्यासमिश्राः
द्वितीयाहरिव्यासमिश्रम् हरिव्यासमिश्रौ हरिव्यासमिश्रान्
तृतीयाहरिव्यासमिश्रेण हरिव्यासमिश्राभ्याम् हरिव्यासमिश्रैः हरिव्यासमिश्रेभिः
चतुर्थीहरिव्यासमिश्राय हरिव्यासमिश्राभ्याम् हरिव्यासमिश्रेभ्यः
पञ्चमीहरिव्यासमिश्रात् हरिव्यासमिश्राभ्याम् हरिव्यासमिश्रेभ्यः
षष्ठीहरिव्यासमिश्रस्य हरिव्यासमिश्रयोः हरिव्यासमिश्राणाम्
सप्तमीहरिव्यासमिश्रे हरिव्यासमिश्रयोः हरिव्यासमिश्रेषु

समास हरिव्यासमिश्र

अव्यय ॰हरिव्यासमिश्रम् ॰हरिव्यासमिश्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria