सुबन्तावली ?हरिव्यासदेव

Roma

पुमान्एकद्विबहु
प्रथमाहरिव्यासदेवः हरिव्यासदेवौ हरिव्यासदेवाः
सम्बोधनम्हरिव्यासदेव हरिव्यासदेवौ हरिव्यासदेवाः
द्वितीयाहरिव्यासदेवम् हरिव्यासदेवौ हरिव्यासदेवान्
तृतीयाहरिव्यासदेवेन हरिव्यासदेवाभ्याम् हरिव्यासदेवैः हरिव्यासदेवेभिः
चतुर्थीहरिव्यासदेवाय हरिव्यासदेवाभ्याम् हरिव्यासदेवेभ्यः
पञ्चमीहरिव्यासदेवात् हरिव्यासदेवाभ्याम् हरिव्यासदेवेभ्यः
षष्ठीहरिव्यासदेवस्य हरिव्यासदेवयोः हरिव्यासदेवानाम्
सप्तमीहरिव्यासदेवे हरिव्यासदेवयोः हरिव्यासदेवेषु

समास हरिव्यासदेव

अव्यय ॰हरिव्यासदेवम् ॰हरिव्यासदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria