Declension table of ?harivyāsa

Deva

MasculineSingularDualPlural
Nominativeharivyāsaḥ harivyāsau harivyāsāḥ
Vocativeharivyāsa harivyāsau harivyāsāḥ
Accusativeharivyāsam harivyāsau harivyāsān
Instrumentalharivyāsena harivyāsābhyām harivyāsaiḥ harivyāsebhiḥ
Dativeharivyāsāya harivyāsābhyām harivyāsebhyaḥ
Ablativeharivyāsāt harivyāsābhyām harivyāsebhyaḥ
Genitiveharivyāsasya harivyāsayoḥ harivyāsānām
Locativeharivyāse harivyāsayoḥ harivyāseṣu

Compound harivyāsa -

Adverb -harivyāsam -harivyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria