Declension table of ?harivilāsa

Deva

MasculineSingularDualPlural
Nominativeharivilāsaḥ harivilāsau harivilāsāḥ
Vocativeharivilāsa harivilāsau harivilāsāḥ
Accusativeharivilāsam harivilāsau harivilāsān
Instrumentalharivilāsena harivilāsābhyām harivilāsaiḥ harivilāsebhiḥ
Dativeharivilāsāya harivilāsābhyām harivilāsebhyaḥ
Ablativeharivilāsāt harivilāsābhyām harivilāsebhyaḥ
Genitiveharivilāsasya harivilāsayoḥ harivilāsānām
Locativeharivilāse harivilāsayoḥ harivilāseṣu

Compound harivilāsa -

Adverb -harivilāsam -harivilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria