Declension table of ?harivatā

Deva

FeminineSingularDualPlural
Nominativeharivatā harivate harivatāḥ
Vocativeharivate harivate harivatāḥ
Accusativeharivatām harivate harivatāḥ
Instrumentalharivatayā harivatābhyām harivatābhiḥ
Dativeharivatāyai harivatābhyām harivatābhyaḥ
Ablativeharivatāyāḥ harivatābhyām harivatābhyaḥ
Genitiveharivatāyāḥ harivatayoḥ harivatānām
Locativeharivatāyām harivatayoḥ harivatāsu

Adverb -harivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria