Declension table of ?harivarmadeva

Deva

MasculineSingularDualPlural
Nominativeharivarmadevaḥ harivarmadevau harivarmadevāḥ
Vocativeharivarmadeva harivarmadevau harivarmadevāḥ
Accusativeharivarmadevam harivarmadevau harivarmadevān
Instrumentalharivarmadevena harivarmadevābhyām harivarmadevaiḥ harivarmadevebhiḥ
Dativeharivarmadevāya harivarmadevābhyām harivarmadevebhyaḥ
Ablativeharivarmadevāt harivarmadevābhyām harivarmadevebhyaḥ
Genitiveharivarmadevasya harivarmadevayoḥ harivarmadevānām
Locativeharivarmadeve harivarmadevayoḥ harivarmadeveṣu

Compound harivarmadeva -

Adverb -harivarmadevam -harivarmadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria