Declension table of ?harivāyustuti

Deva

FeminineSingularDualPlural
Nominativeharivāyustutiḥ harivāyustutī harivāyustutayaḥ
Vocativeharivāyustute harivāyustutī harivāyustutayaḥ
Accusativeharivāyustutim harivāyustutī harivāyustutīḥ
Instrumentalharivāyustutyā harivāyustutibhyām harivāyustutibhiḥ
Dativeharivāyustutyai harivāyustutaye harivāyustutibhyām harivāyustutibhyaḥ
Ablativeharivāyustutyāḥ harivāyustuteḥ harivāyustutibhyām harivāyustutibhyaḥ
Genitiveharivāyustutyāḥ harivāyustuteḥ harivāyustutyoḥ harivāyustutīnām
Locativeharivāyustutyām harivāyustutau harivāyustutyoḥ harivāyustutiṣu

Compound harivāyustuti -

Adverb -harivāyustuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria