Declension table of ?harivāsuka

Deva

NeuterSingularDualPlural
Nominativeharivāsukam harivāsuke harivāsukāni
Vocativeharivāsuka harivāsuke harivāsukāni
Accusativeharivāsukam harivāsuke harivāsukāni
Instrumentalharivāsukena harivāsukābhyām harivāsukaiḥ
Dativeharivāsukāya harivāsukābhyām harivāsukebhyaḥ
Ablativeharivāsukāt harivāsukābhyām harivāsukebhyaḥ
Genitiveharivāsukasya harivāsukayoḥ harivāsukānām
Locativeharivāsuke harivāsukayoḥ harivāsukeṣu

Compound harivāsuka -

Adverb -harivāsukam -harivāsukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria