Declension table of ?harivāsara

Deva

NeuterSingularDualPlural
Nominativeharivāsaram harivāsare harivāsarāṇi
Vocativeharivāsara harivāsare harivāsarāṇi
Accusativeharivāsaram harivāsare harivāsarāṇi
Instrumentalharivāsareṇa harivāsarābhyām harivāsaraiḥ
Dativeharivāsarāya harivāsarābhyām harivāsarebhyaḥ
Ablativeharivāsarāt harivāsarābhyām harivāsarebhyaḥ
Genitiveharivāsarasya harivāsarayoḥ harivāsarāṇām
Locativeharivāsare harivāsarayoḥ harivāsareṣu

Compound harivāsara -

Adverb -harivāsaram -harivāsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria