Declension table of ?harivaṃśya

Deva

MasculineSingularDualPlural
Nominativeharivaṃśyaḥ harivaṃśyau harivaṃśyāḥ
Vocativeharivaṃśya harivaṃśyau harivaṃśyāḥ
Accusativeharivaṃśyam harivaṃśyau harivaṃśyān
Instrumentalharivaṃśyena harivaṃśyābhyām harivaṃśyaiḥ harivaṃśyebhiḥ
Dativeharivaṃśyāya harivaṃśyābhyām harivaṃśyebhyaḥ
Ablativeharivaṃśyāt harivaṃśyābhyām harivaṃśyebhyaḥ
Genitiveharivaṃśyasya harivaṃśyayoḥ harivaṃśyānām
Locativeharivaṃśye harivaṃśyayoḥ harivaṃśyeṣu

Compound harivaṃśya -

Adverb -harivaṃśyam -harivaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria