Declension table of harivaṃśapurāṇa

Deva

NeuterSingularDualPlural
Nominativeharivaṃśapurāṇam harivaṃśapurāṇe harivaṃśapurāṇāni
Vocativeharivaṃśapurāṇa harivaṃśapurāṇe harivaṃśapurāṇāni
Accusativeharivaṃśapurāṇam harivaṃśapurāṇe harivaṃśapurāṇāni
Instrumentalharivaṃśapurāṇena harivaṃśapurāṇābhyām harivaṃśapurāṇaiḥ
Dativeharivaṃśapurāṇāya harivaṃśapurāṇābhyām harivaṃśapurāṇebhyaḥ
Ablativeharivaṃśapurāṇāt harivaṃśapurāṇābhyām harivaṃśapurāṇebhyaḥ
Genitiveharivaṃśapurāṇasya harivaṃśapurāṇayoḥ harivaṃśapurāṇānām
Locativeharivaṃśapurāṇe harivaṃśapurāṇayoḥ harivaṃśapurāṇeṣu

Compound harivaṃśapurāṇa -

Adverb -harivaṃśapurāṇam -harivaṃśapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria