Declension table of ?harivaṃśakavi

Deva

MasculineSingularDualPlural
Nominativeharivaṃśakaviḥ harivaṃśakavī harivaṃśakavayaḥ
Vocativeharivaṃśakave harivaṃśakavī harivaṃśakavayaḥ
Accusativeharivaṃśakavim harivaṃśakavī harivaṃśakavīn
Instrumentalharivaṃśakavinā harivaṃśakavibhyām harivaṃśakavibhiḥ
Dativeharivaṃśakavaye harivaṃśakavibhyām harivaṃśakavibhyaḥ
Ablativeharivaṃśakaveḥ harivaṃśakavibhyām harivaṃśakavibhyaḥ
Genitiveharivaṃśakaveḥ harivaṃśakavyoḥ harivaṃśakavīnām
Locativeharivaṃśakavau harivaṃśakavyoḥ harivaṃśakaviṣu

Compound harivaṃśakavi -

Adverb -harivaṃśakavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria