Declension table of ?harivaṃśakṛṣṇalīlā

Deva

FeminineSingularDualPlural
Nominativeharivaṃśakṛṣṇalīlā harivaṃśakṛṣṇalīle harivaṃśakṛṣṇalīlāḥ
Vocativeharivaṃśakṛṣṇalīle harivaṃśakṛṣṇalīle harivaṃśakṛṣṇalīlāḥ
Accusativeharivaṃśakṛṣṇalīlām harivaṃśakṛṣṇalīle harivaṃśakṛṣṇalīlāḥ
Instrumentalharivaṃśakṛṣṇalīlayā harivaṃśakṛṣṇalīlābhyām harivaṃśakṛṣṇalīlābhiḥ
Dativeharivaṃśakṛṣṇalīlāyai harivaṃśakṛṣṇalīlābhyām harivaṃśakṛṣṇalīlābhyaḥ
Ablativeharivaṃśakṛṣṇalīlāyāḥ harivaṃśakṛṣṇalīlābhyām harivaṃśakṛṣṇalīlābhyaḥ
Genitiveharivaṃśakṛṣṇalīlāyāḥ harivaṃśakṛṣṇalīlayoḥ harivaṃśakṛṣṇalīlānām
Locativeharivaṃśakṛṣṇalīlāyām harivaṃśakṛṣṇalīlayoḥ harivaṃśakṛṣṇalīlāsu

Adverb -harivaṃśakṛṣṇalīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria