Declension table of ?harivaṃśagosvāmin

Deva

MasculineSingularDualPlural
Nominativeharivaṃśagosvāmī harivaṃśagosvāminau harivaṃśagosvāminaḥ
Vocativeharivaṃśagosvāmin harivaṃśagosvāminau harivaṃśagosvāminaḥ
Accusativeharivaṃśagosvāminam harivaṃśagosvāminau harivaṃśagosvāminaḥ
Instrumentalharivaṃśagosvāminā harivaṃśagosvāmibhyām harivaṃśagosvāmibhiḥ
Dativeharivaṃśagosvāmine harivaṃśagosvāmibhyām harivaṃśagosvāmibhyaḥ
Ablativeharivaṃśagosvāminaḥ harivaṃśagosvāmibhyām harivaṃśagosvāmibhyaḥ
Genitiveharivaṃśagosvāminaḥ harivaṃśagosvāminoḥ harivaṃśagosvāminām
Locativeharivaṃśagosvāmini harivaṃśagosvāminoḥ harivaṃśagosvāmiṣu

Compound harivaṃśagosvāmi -

Adverb -harivaṃśagosvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria