सुबन्तावली ?हरिवंशचतुष्क

Roma

नपुंसकम्एकद्विबहु
प्रथमाहरिवंशचतुष्कम् हरिवंशचतुष्के हरिवंशचतुष्काणि
सम्बोधनम्हरिवंशचतुष्क हरिवंशचतुष्के हरिवंशचतुष्काणि
द्वितीयाहरिवंशचतुष्कम् हरिवंशचतुष्के हरिवंशचतुष्काणि
तृतीयाहरिवंशचतुष्केण हरिवंशचतुष्काभ्याम् हरिवंशचतुष्कैः
चतुर्थीहरिवंशचतुष्काय हरिवंशचतुष्काभ्याम् हरिवंशचतुष्केभ्यः
पञ्चमीहरिवंशचतुष्कात् हरिवंशचतुष्काभ्याम् हरिवंशचतुष्केभ्यः
षष्ठीहरिवंशचतुष्कस्य हरिवंशचतुष्कयोः हरिवंशचतुष्काणाम्
सप्तमीहरिवंशचतुष्के हरिवंशचतुष्कयोः हरिवंशचतुष्केषु

समास हरिवंशचतुष्क

अव्यय ॰हरिवंशचतुष्कम् ॰हरिवंशचतुष्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria