सुबन्तावली ?हरिवंशचन्द्रगोस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमाहरिवंशचन्द्रगोस्वामी हरिवंशचन्द्रगोस्वामिनौ हरिवंशचन्द्रगोस्वामिनः
सम्बोधनम्हरिवंशचन्द्रगोस्वामिन् हरिवंशचन्द्रगोस्वामिनौ हरिवंशचन्द्रगोस्वामिनः
द्वितीयाहरिवंशचन्द्रगोस्वामिनम् हरिवंशचन्द्रगोस्वामिनौ हरिवंशचन्द्रगोस्वामिनः
तृतीयाहरिवंशचन्द्रगोस्वामिना हरिवंशचन्द्रगोस्वामिभ्याम् हरिवंशचन्द्रगोस्वामिभिः
चतुर्थीहरिवंशचन्द्रगोस्वामिने हरिवंशचन्द्रगोस्वामिभ्याम् हरिवंशचन्द्रगोस्वामिभ्यः
पञ्चमीहरिवंशचन्द्रगोस्वामिनः हरिवंशचन्द्रगोस्वामिभ्याम् हरिवंशचन्द्रगोस्वामिभ्यः
षष्ठीहरिवंशचन्द्रगोस्वामिनः हरिवंशचन्द्रगोस्वामिनोः हरिवंशचन्द्रगोस्वामिनाम्
सप्तमीहरिवंशचन्द्रगोस्वामिनि हरिवंशचन्द्रगोस्वामिनोः हरिवंशचन्द्रगोस्वामिषु

समास हरिवंशचन्द्रगोस्वामि

अव्यय ॰हरिवंशचन्द्रगोस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria