Declension table of harivaṃśa

Deva

MasculineSingularDualPlural
Nominativeharivaṃśaḥ harivaṃśau harivaṃśāḥ
Vocativeharivaṃśa harivaṃśau harivaṃśāḥ
Accusativeharivaṃśam harivaṃśau harivaṃśān
Instrumentalharivaṃśena harivaṃśābhyām harivaṃśaiḥ harivaṃśebhiḥ
Dativeharivaṃśāya harivaṃśābhyām harivaṃśebhyaḥ
Ablativeharivaṃśāt harivaṃśābhyām harivaṃśebhyaḥ
Genitiveharivaṃśasya harivaṃśayoḥ harivaṃśānām
Locativeharivaṃśe harivaṃśayoḥ harivaṃśeṣu

Compound harivaṃśa -

Adverb -harivaṃśam -harivaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria