Declension table of harivṛṣabha

Deva

MasculineSingularDualPlural
Nominativeharivṛṣabhaḥ harivṛṣabhau harivṛṣabhāḥ
Vocativeharivṛṣabha harivṛṣabhau harivṛṣabhāḥ
Accusativeharivṛṣabham harivṛṣabhau harivṛṣabhān
Instrumentalharivṛṣabheṇa harivṛṣabhābhyām harivṛṣabhaiḥ harivṛṣabhebhiḥ
Dativeharivṛṣabhāya harivṛṣabhābhyām harivṛṣabhebhyaḥ
Ablativeharivṛṣabhāt harivṛṣabhābhyām harivṛṣabhebhyaḥ
Genitiveharivṛṣabhasya harivṛṣabhayoḥ harivṛṣabhāṇām
Locativeharivṛṣabhe harivṛṣabhayoḥ harivṛṣabheṣu

Compound harivṛṣabha -

Adverb -harivṛṣabham -harivṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria