Declension table of ?haritvatā

Deva

FeminineSingularDualPlural
Nominativeharitvatā haritvate haritvatāḥ
Vocativeharitvate haritvate haritvatāḥ
Accusativeharitvatām haritvate haritvatāḥ
Instrumentalharitvatayā haritvatābhyām haritvatābhiḥ
Dativeharitvatāyai haritvatābhyām haritvatābhyaḥ
Ablativeharitvatāyāḥ haritvatābhyām haritvatābhyaḥ
Genitiveharitvatāyāḥ haritvatayoḥ haritvatānām
Locativeharitvatāyām haritvatayoḥ haritvatāsu

Adverb -haritvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria