Declension table of ?haritvat

Deva

MasculineSingularDualPlural
Nominativeharitvān haritvantau haritvantaḥ
Vocativeharitvan haritvantau haritvantaḥ
Accusativeharitvantam haritvantau haritvataḥ
Instrumentalharitvatā haritvadbhyām haritvadbhiḥ
Dativeharitvate haritvadbhyām haritvadbhyaḥ
Ablativeharitvataḥ haritvadbhyām haritvadbhyaḥ
Genitiveharitvataḥ haritvatoḥ haritvatām
Locativeharitvati haritvatoḥ haritvatsu

Compound haritvat -

Adverb -haritvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria