Declension table of ?harituraṅgamāyudha

Deva

NeuterSingularDualPlural
Nominativeharituraṅgamāyudham harituraṅgamāyudhe harituraṅgamāyudhāni
Vocativeharituraṅgamāyudha harituraṅgamāyudhe harituraṅgamāyudhāni
Accusativeharituraṅgamāyudham harituraṅgamāyudhe harituraṅgamāyudhāni
Instrumentalharituraṅgamāyudhena harituraṅgamāyudhābhyām harituraṅgamāyudhaiḥ
Dativeharituraṅgamāyudhāya harituraṅgamāyudhābhyām harituraṅgamāyudhebhyaḥ
Ablativeharituraṅgamāyudhāt harituraṅgamāyudhābhyām harituraṅgamāyudhebhyaḥ
Genitiveharituraṅgamāyudhasya harituraṅgamāyudhayoḥ harituraṅgamāyudhānām
Locativeharituraṅgamāyudhe harituraṅgamāyudhayoḥ harituraṅgamāyudheṣu

Compound harituraṅgamāyudha -

Adverb -harituraṅgamāyudham -harituraṅgamāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria