Declension table of ?harituraṅgama

Deva

MasculineSingularDualPlural
Nominativeharituraṅgamaḥ harituraṅgamau harituraṅgamāḥ
Vocativeharituraṅgama harituraṅgamau harituraṅgamāḥ
Accusativeharituraṅgamam harituraṅgamau harituraṅgamān
Instrumentalharituraṅgameṇa harituraṅgamābhyām harituraṅgamaiḥ harituraṅgamebhiḥ
Dativeharituraṅgamāya harituraṅgamābhyām harituraṅgamebhyaḥ
Ablativeharituraṅgamāt harituraṅgamābhyām harituraṅgamebhyaḥ
Genitiveharituraṅgamasya harituraṅgamayoḥ harituraṅgamāṇām
Locativeharituraṅgame harituraṅgamayoḥ harituraṅgameṣu

Compound harituraṅgama -

Adverb -harituraṅgamam -harituraṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria