सुबन्तावली ?हरितयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाहरितयज्ञः हरितयज्ञौ हरितयज्ञाः
सम्बोधनम्हरितयज्ञ हरितयज्ञौ हरितयज्ञाः
द्वितीयाहरितयज्ञम् हरितयज्ञौ हरितयज्ञान्
तृतीयाहरितयज्ञेन हरितयज्ञाभ्याम् हरितयज्ञैः हरितयज्ञेभिः
चतुर्थीहरितयज्ञाय हरितयज्ञाभ्याम् हरितयज्ञेभ्यः
पञ्चमीहरितयज्ञात् हरितयज्ञाभ्याम् हरितयज्ञेभ्यः
षष्ठीहरितयज्ञस्य हरितयज्ञयोः हरितयज्ञानाम्
सप्तमीहरितयज्ञे हरितयज्ञयोः हरितयज्ञेषु

समास हरितयज्ञ

अव्यय ॰हरितयज्ञम् ॰हरितयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria