सुबन्तावली ?हरितपत्त्रमयी

Roma

स्त्रीएकद्विबहु
प्रथमाहरितपत्त्रमयी हरितपत्त्रमय्यौ हरितपत्त्रमय्यः
सम्बोधनम्हरितपत्त्रमयि हरितपत्त्रमय्यौ हरितपत्त्रमय्यः
द्वितीयाहरितपत्त्रमयीम् हरितपत्त्रमय्यौ हरितपत्त्रमयीः
तृतीयाहरितपत्त्रमय्या हरितपत्त्रमयीभ्याम् हरितपत्त्रमयीभिः
चतुर्थीहरितपत्त्रमय्यै हरितपत्त्रमयीभ्याम् हरितपत्त्रमयीभ्यः
पञ्चमीहरितपत्त्रमय्याः हरितपत्त्रमयीभ्याम् हरितपत्त्रमयीभ्यः
षष्ठीहरितपत्त्रमय्याः हरितपत्त्रमय्योः हरितपत्त्रमयीणाम्
सप्तमीहरितपत्त्रमय्याम् हरितपत्त्रमय्योः हरितपत्त्रमयीषु

समास हरितपत्त्रमयि हरितपत्त्रमयी

अव्यय ॰हरितपत्त्रमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria