सुबन्तावली ?हरितपत्त्रमय

Roma

पुमान्एकद्विबहु
प्रथमाहरितपत्त्रमयः हरितपत्त्रमयौ हरितपत्त्रमयाः
सम्बोधनम्हरितपत्त्रमय हरितपत्त्रमयौ हरितपत्त्रमयाः
द्वितीयाहरितपत्त्रमयम् हरितपत्त्रमयौ हरितपत्त्रमयान्
तृतीयाहरितपत्त्रमयेण हरितपत्त्रमयाभ्याम् हरितपत्त्रमयैः हरितपत्त्रमयेभिः
चतुर्थीहरितपत्त्रमयाय हरितपत्त्रमयाभ्याम् हरितपत्त्रमयेभ्यः
पञ्चमीहरितपत्त्रमयात् हरितपत्त्रमयाभ्याम् हरितपत्त्रमयेभ्यः
षष्ठीहरितपत्त्रमयस्य हरितपत्त्रमययोः हरितपत्त्रमयाणाम्
सप्तमीहरितपत्त्रमये हरितपत्त्रमययोः हरितपत्त्रमयेषु

समास हरितपत्त्रमय

अव्यय ॰हरितपत्त्रमयम् ॰हरितपत्त्रमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria