Declension table of ?haritapāṇḍu

Deva

MasculineSingularDualPlural
Nominativeharitapāṇḍuḥ haritapāṇḍū haritapāṇḍavaḥ
Vocativeharitapāṇḍo haritapāṇḍū haritapāṇḍavaḥ
Accusativeharitapāṇḍum haritapāṇḍū haritapāṇḍūn
Instrumentalharitapāṇḍunā haritapāṇḍubhyām haritapāṇḍubhiḥ
Dativeharitapāṇḍave haritapāṇḍubhyām haritapāṇḍubhyaḥ
Ablativeharitapāṇḍoḥ haritapāṇḍubhyām haritapāṇḍubhyaḥ
Genitiveharitapāṇḍoḥ haritapāṇḍvoḥ haritapāṇḍūnām
Locativeharitapāṇḍau haritapāṇḍvoḥ haritapāṇḍuṣu

Compound haritapāṇḍu -

Adverb -haritapāṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria