सुबन्तावली ?हरितलता

Roma

स्त्रीएकद्विबहु
प्रथमाहरितलता हरितलते हरितलताः
सम्बोधनम्हरितलते हरितलते हरितलताः
द्वितीयाहरितलताम् हरितलते हरितलताः
तृतीयाहरितलतया हरितलताभ्याम् हरितलताभिः
चतुर्थीहरितलतायै हरितलताभ्याम् हरितलताभ्यः
पञ्चमीहरितलतायाः हरितलताभ्याम् हरितलताभ्यः
षष्ठीहरितलतायाः हरितलतयोः हरितलतानाम्
सप्तमीहरितलतायाम् हरितलतयोः हरितलतासु

अव्यय ॰हरितलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria