सुबन्तावली ?हरितकपिश

Roma

नपुंसकम्एकद्विबहु
प्रथमाहरितकपिशम् हरितकपिशे हरितकपिशानि
सम्बोधनम्हरितकपिश हरितकपिशे हरितकपिशानि
द्वितीयाहरितकपिशम् हरितकपिशे हरितकपिशानि
तृतीयाहरितकपिशेन हरितकपिशाभ्याम् हरितकपिशैः
चतुर्थीहरितकपिशाय हरितकपिशाभ्याम् हरितकपिशेभ्यः
पञ्चमीहरितकपिशात् हरितकपिशाभ्याम् हरितकपिशेभ्यः
षष्ठीहरितकपिशस्य हरितकपिशयोः हरितकपिशानाम्
सप्तमीहरितकपिशे हरितकपिशयोः हरितकपिशेषु

समास हरितकपिश

अव्यय ॰हरितकपिशम् ॰हरितकपिशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria