Declension table of ?haritakapiśa

Deva

MasculineSingularDualPlural
Nominativeharitakapiśaḥ haritakapiśau haritakapiśāḥ
Vocativeharitakapiśa haritakapiśau haritakapiśāḥ
Accusativeharitakapiśam haritakapiśau haritakapiśān
Instrumentalharitakapiśena haritakapiśābhyām haritakapiśaiḥ haritakapiśebhiḥ
Dativeharitakapiśāya haritakapiśābhyām haritakapiśebhyaḥ
Ablativeharitakapiśāt haritakapiśābhyām haritakapiśebhyaḥ
Genitiveharitakapiśasya haritakapiśayoḥ haritakapiśānām
Locativeharitakapiśe haritakapiśayoḥ haritakapiśeṣu

Compound haritakapiśa -

Adverb -haritakapiśam -haritakapiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria