Declension table of ?haritagarbha

Deva

NeuterSingularDualPlural
Nominativeharitagarbham haritagarbhe haritagarbhāṇi
Vocativeharitagarbha haritagarbhe haritagarbhāṇi
Accusativeharitagarbham haritagarbhe haritagarbhāṇi
Instrumentalharitagarbheṇa haritagarbhābhyām haritagarbhaiḥ
Dativeharitagarbhāya haritagarbhābhyām haritagarbhebhyaḥ
Ablativeharitagarbhāt haritagarbhābhyām haritagarbhebhyaḥ
Genitiveharitagarbhasya haritagarbhayoḥ haritagarbhāṇām
Locativeharitagarbhe haritagarbhayoḥ haritagarbheṣu

Compound haritagarbha -

Adverb -haritagarbham -haritagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria