Declension table of ?haritacchadā

Deva

FeminineSingularDualPlural
Nominativeharitacchadā haritacchade haritacchadāḥ
Vocativeharitacchade haritacchade haritacchadāḥ
Accusativeharitacchadām haritacchade haritacchadāḥ
Instrumentalharitacchadayā haritacchadābhyām haritacchadābhiḥ
Dativeharitacchadāyai haritacchadābhyām haritacchadābhyaḥ
Ablativeharitacchadāyāḥ haritacchadābhyām haritacchadābhyaḥ
Genitiveharitacchadāyāḥ haritacchadayoḥ haritacchadānām
Locativeharitacchadāyām haritacchadayoḥ haritacchadāsu

Adverb -haritacchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria