सुबन्तावली ?हरितार्धकाय

Roma

पुमान्एकद्विबहु
प्रथमाहरितार्धकायः हरितार्धकायौ हरितार्धकायाः
सम्बोधनम्हरितार्धकाय हरितार्धकायौ हरितार्धकायाः
द्वितीयाहरितार्धकायम् हरितार्धकायौ हरितार्धकायान्
तृतीयाहरितार्धकायेन हरितार्धकायाभ्याम् हरितार्धकायैः हरितार्धकायेभिः
चतुर्थीहरितार्धकायाय हरितार्धकायाभ्याम् हरितार्धकायेभ्यः
पञ्चमीहरितार्धकायात् हरितार्धकायाभ्याम् हरितार्धकायेभ्यः
षष्ठीहरितार्धकायस्य हरितार्धकाययोः हरितार्धकायानाम्
सप्तमीहरितार्धकाये हरितार्धकाययोः हरितार्धकायेषु

समास हरितार्धकाय

अव्यय ॰हरितार्धकायम् ॰हरितार्धकायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria