Declension table of ?harisvāmiputra

Deva

MasculineSingularDualPlural
Nominativeharisvāmiputraḥ harisvāmiputrau harisvāmiputrāḥ
Vocativeharisvāmiputra harisvāmiputrau harisvāmiputrāḥ
Accusativeharisvāmiputram harisvāmiputrau harisvāmiputrān
Instrumentalharisvāmiputreṇa harisvāmiputrābhyām harisvāmiputraiḥ harisvāmiputrebhiḥ
Dativeharisvāmiputrāya harisvāmiputrābhyām harisvāmiputrebhyaḥ
Ablativeharisvāmiputrāt harisvāmiputrābhyām harisvāmiputrebhyaḥ
Genitiveharisvāmiputrasya harisvāmiputrayoḥ harisvāmiputrāṇām
Locativeharisvāmiputre harisvāmiputrayoḥ harisvāmiputreṣu

Compound harisvāmiputra -

Adverb -harisvāmiputram -harisvāmiputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria