Declension table of ?harisūnu

Deva

MasculineSingularDualPlural
Nominativeharisūnuḥ harisūnū harisūnavaḥ
Vocativeharisūno harisūnū harisūnavaḥ
Accusativeharisūnum harisūnū harisūnūn
Instrumentalharisūnunā harisūnubhyām harisūnubhiḥ
Dativeharisūnave harisūnubhyām harisūnubhyaḥ
Ablativeharisūnoḥ harisūnubhyām harisūnubhyaḥ
Genitiveharisūnoḥ harisūnvoḥ harisūnūnām
Locativeharisūnau harisūnvoḥ harisūnuṣu

Compound harisūnu -

Adverb -harisūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria