Declension table of ?harisiṃhadeva

Deva

MasculineSingularDualPlural
Nominativeharisiṃhadevaḥ harisiṃhadevau harisiṃhadevāḥ
Vocativeharisiṃhadeva harisiṃhadevau harisiṃhadevāḥ
Accusativeharisiṃhadevam harisiṃhadevau harisiṃhadevān
Instrumentalharisiṃhadevena harisiṃhadevābhyām harisiṃhadevaiḥ harisiṃhadevebhiḥ
Dativeharisiṃhadevāya harisiṃhadevābhyām harisiṃhadevebhyaḥ
Ablativeharisiṃhadevāt harisiṃhadevābhyām harisiṃhadevebhyaḥ
Genitiveharisiṃhadevasya harisiṃhadevayoḥ harisiṃhadevānām
Locativeharisiṃhadeve harisiṃhadevayoḥ harisiṃhadeveṣu

Compound harisiṃhadeva -

Adverb -harisiṃhadevam -harisiṃhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria