Declension table of ?harisādhanacandrikā

Deva

FeminineSingularDualPlural
Nominativeharisādhanacandrikā harisādhanacandrike harisādhanacandrikāḥ
Vocativeharisādhanacandrike harisādhanacandrike harisādhanacandrikāḥ
Accusativeharisādhanacandrikām harisādhanacandrike harisādhanacandrikāḥ
Instrumentalharisādhanacandrikayā harisādhanacandrikābhyām harisādhanacandrikābhiḥ
Dativeharisādhanacandrikāyai harisādhanacandrikābhyām harisādhanacandrikābhyaḥ
Ablativeharisādhanacandrikāyāḥ harisādhanacandrikābhyām harisādhanacandrikābhyaḥ
Genitiveharisādhanacandrikāyāḥ harisādhanacandrikayoḥ harisādhanacandrikāṇām
Locativeharisādhanacandrikāyām harisādhanacandrikayoḥ harisādhanacandrikāsu

Adverb -harisādhanacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria